वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣢व꣣ क्र꣢त्वा꣣ त꣢वो꣣ति꣢भि꣣र्ज्यो꣡क्प꣢श्येम꣣ सू꣡र्य꣢म् । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि ॥१०५२॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । क्र꣡त्वा꣢꣯ । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । ज्योक् । प꣣श्येम । सू꣡र्य꣢꣯म् । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1052 | (कौथोम) 4 » 1 » 4 » 6 | (रानायाणीय) 7 » 2 » 1 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः उसी विषय का कथन है।

पदार्थान्वयभाषाः -

हे पवमान सोम अर्थात् पवित्रताकारक शुभ गुणकर्मों के प्रेरक परमात्मन् वा राजन् ! (तव क्रत्वा) आपके कर्म वा प्रकृष्ट ज्ञान से, (तव ऊतिभिः) और आपकी रक्षाओं से, हम (ज्योक्) चिरकाल तक (सूर्यम्) सूर्य को (पश्येम) देखते रहें, अर्थात् दीर्घजीवी होवें। (अथ) और (नः) हमें, आप (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) करो ॥६॥

भावार्थभाषाः -

परमात्मा और राजा की रक्षा तथा प्रेरणा प्राप्त करके विज्ञानयुक्त एवं कर्मण्य होकर प्रजाजन पुरुष की पूर्ण आयु जीनेवाले हो जाते हैं ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयं प्राह।

पदार्थान्वयभाषाः -

हे पवमान पवित्रताकारक सोम शुभगुणकर्मप्रेरक परमात्मन् राजन् वा ! (तव क्रत्वा) त्वदीयेन कर्मणा प्रज्ञानेन वा (तव ऊतिभिः) तव रक्षाभिश्च, वयम् (ज्योक्) चिरकालं यावत् (सूर्यम्) आदित्यम् (पश्येम) अवलोकयेम, दीर्घजीविनो भवेमेत्यर्थः। (अथ) अपि च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥६॥

भावार्थभाषाः -

परमात्मनो नृपतेश्च रक्षां प्रेरणां च प्राप्य विज्ञानवन्तः कर्मवन्तश्च भूत्वा प्रजाजनाः पुरुषायुषजीविनो जायन्ते ॥६॥

टिप्पणी: १. ऋ० ९।४।६।